अथ श्री नवग्रह कवचम् ।।
ब्रह्मोवाच:- शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः | मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः | बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः |
Read moreब्रह्मोवाच:- शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः | मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः | बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः |
Read moreमित्रों, ब्रह्माजी कहते हैं, जो व्यक्ति जीवन में विजय एवं सफलता चाहता हो, वो किसी पवित्र नदी में स्नान करके
Read moreअथ श्री आञ्जनेय अष्टोत्तरशतनामावलिः ।। Hanuman Ashtottarshat Namavali. अथ ध्यानम् :- ॐ मनोजवं मारुततुल्य वेगं, जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।। वातात्मजं
Read moreमित्रों, इस अनुष्ठान से सभी प्रकार की बाधाएं समाप्त हो जाती है तथा दरिद्रता का नाश हो जाता है ।
Read moreॐ तत् सत् । अमरतापसभूपसुरयोगिभिर्न्नुतपदाबुरुहे प्रणमास्पदे निगममूर्द्धिनि नित्यविनोदिनि भवभयाभवमां परमेश्वरी । ॐ तत् सत् । अथ कुदाचिल् । अकारोकारमकारबिन्दुनादस्वरूपिणी ।
Read moreमाँ लक्ष्मी की कृपा वर्षा करवाने वाला नारायण स्तोत्र ।।Narayana Stuti by Brahmadeva in Narasinha Purana माँ लक्ष्मी की कृपा
Read moreअथ विनियोगः – अस्य श्रीशुक्रस्तवराजस्य । प्रजापतिः ऋषिः । अनुष्टुप् छन्दः । शुक्रो देवता । श्रीशुक्रप्रीत्यर्थे पाठे विनियोगः ।। अथ
Read moreअथ विनियोगः ।। ॐ अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य भारद्वाज ऋषिः । अनुष्टुप्छन्दः । श्रीशुक्रो देवता । शुक्रप्रीत्यर्थे जपे विनियोगः ॥ अथ
Read moreशृण्वन्तु मुनयः सर्वे शुक्रस्तोत्रमिदं शुभम् | रहस्यं सर्वभूतानां शुक्रप्रीतिकरं शुभम् ||१|| येषां सङ्कीर्तनान्नित्यं सर्वान् कामानवाप्नुयात् | तानि शुक्रस्य नामानि कथयामि
Read more